Original

एष गच्छामि पदवीं सत्येन च तथा शपे ।सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ॥ २५ ॥

Segmented

एष गच्छामि पदवीम् सत्येन च तथा शपे सौप्तिके ये च निहताः सुप्ताः अनेन दुरात्मना

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
पदवीम् पदवी pos=n,g=f,c=2,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
तथा तथा pos=i
शपे शप् pos=v,p=1,n=s,l=lat
सौप्तिके सौप्तिक pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सुप्ताः स्वप् pos=va,g=m,c=1,n=p,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s