Original

तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् ।पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ॥ २४ ॥

Segmented

तत उत्थाय स क्रोधः सात्यकिः वाक्यम् अब्रवीत् पञ्चानाम् द्रौपदेयानाम् धृष्टद्युम्न-शिखण्डिन्

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
द्रौपदेयानाम् द्रौपदेय pos=n,g=m,c=6,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिन् शिखण्डिन् pos=n,g=m,c=6,n=d