Original

तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा ।सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥ २३ ॥

Segmented

तत् श्रुत्वा केशवस्य अङ्कम् अगमद् रुदती तदा सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
केशवस्य केशव pos=n,g=m,c=6,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
सत्यभामा सत्यभामा pos=n,g=f,c=1,n=s
प्रकुपिता प्रकुप् pos=va,g=f,c=1,n=s,f=part
कोपयन्ती कोपय् pos=va,g=f,c=1,n=s,f=part
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s