Original

मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् ।तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ॥ २२ ॥

Segmented

मणिः स्यमन्तकः च एव यः स सत्राजितो ऽभवत् ताम् कथाम् स्मारयामास सात्यकिः मधुसूदनम्

Analysis

Word Lemma Parse
मणिः मणि pos=n,g=m,c=1,n=s
स्यमन्तकः स्यमन्तक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सत्राजितो सत्राजित् pos=n,g=m,c=6,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
स्मारयामास स्मारय् pos=v,p=3,n=s,l=lit
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s