Original

इति तस्य वचः श्रुत्वा केशवः परवीरहा ।तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् ॥ २१ ॥

Segmented

इति तस्य वचः श्रुत्वा केशवः पर-वीर-हा तिर्यक् स रोषया दृष्ट्या वीक्षांचक्रे स मन्युमान्

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
केशवः केशव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
रोषया रोष pos=n,g=f,c=3,n=s
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
वीक्षांचक्रे वीक्ष् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मन्युमान् मन्युमत् pos=a,g=m,c=1,n=s