Original

भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया ।वधेन सुनृशंसेन कथं वीरेण पातितः ॥ २० ॥

Segmented

भूरिश्रवस् छिन्न-बाहुः युद्धे प्राय-गतः त्वया वधेन सु नृशंसेन कथम् वीरेण पातितः

Analysis

Word Lemma Parse
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्राय प्राय pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वधेन वध pos=n,g=m,c=3,n=s
सु सु pos=i
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
कथम् कथम् pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part