Original

अलंकाराश्च छत्रं च ध्वजाश्च कवचानि च ।ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥ २ ॥

Segmented

अलंकाराः च छत्रम् च ध्वजाः च कवचानि च हृ अदृश्यन्त रक्षोभिः सु भयानकैः

Analysis

Word Lemma Parse
अलंकाराः अलंकार pos=n,g=m,c=1,n=p
pos=i
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
कवचानि कवच pos=n,g=n,c=1,n=p
pos=i
हृ हृ pos=va,g=n,c=1,n=p,f=part
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
सु सु pos=i
भयानकैः भयानक pos=a,g=n,c=3,n=p