Original

ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत् ।निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥ १९ ॥

Segmented

ततः परम-संक्रुद्धः कृतवर्मा तम् अब्रवीत् निर्दिशन्न् इव स अवज्ञम् तदा सव्येन पाणिना

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निर्दिशन्न् निर्दिश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
अवज्ञम् अवज्ञा pos=n,g=n,c=2,n=s
तदा तदा pos=i
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s