Original

कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव ।न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥ १७ ॥

Segmented

कः क्षत्रियो मन्यमानः सुप्तान् हन्यात् मृतान् इव न तत् मृष्यन्ति हार्दिक्य यादवा यत् त्वया कृतम्

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
सुप्तान् स्वप् pos=va,g=m,c=2,n=p,f=part
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
मृष्यन्ति मृष् pos=v,p=3,n=p,l=lat
हार्दिक्य हार्दिक्य pos=n,g=m,c=8,n=s
यादवा यादव pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part