Original

ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम् ।प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ॥ १४ ॥

Segmented

ततस् तूर्य-शत-आकीर्णम् नट-नर्तक-संकुलम् प्रावर्तत महा-पानम् प्रभासे तिग्म-तेजस्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
शत शत pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
नट नट pos=n,comp=y
नर्तक नर्तक pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
पानम् पान pos=n,g=n,c=1,n=s
प्रभासे प्रभास pos=n,g=m,c=7,n=s
तिग्म तिग्म pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p