Original

ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् ।तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥ १३ ॥

Segmented

ब्राह्मण-अर्थेषु यत् सिद्धम् अन्नम् तेषाम् महात्मनाम् तद् वानरेभ्यः प्रददुः सुरा-गन्ध-समन्वितम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
यत् यद् pos=n,g=n,c=1,n=s
सिद्धम् सिध् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वानरेभ्यः वानर pos=n,g=m,c=4,n=p
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
सुरा सुरा pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s