Original

ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः ।अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ॥ १२ ॥

Segmented

ततः काल-परीताः ते वृष्णि-अन्धक-महा-रथाः अपश्यन्न् उद्धवम् यान्तम् तेजसा आवृत्य रोदसी

Analysis

Word Lemma Parse
ततः ततस् pos=i
काल काल pos=n,comp=y
परीताः परी pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अपश्यन्न् पश् pos=v,p=3,n=p,l=lan
उद्धवम् उद्धव pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
आवृत्य आवृ pos=vi
रोदसी रोदस् pos=n,g=n,c=2,n=d