Original

तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् ।जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥ ११ ॥

Segmented

तम् प्रस्थितम् महात्मानम् अभिवाद्य कृताञ्जलिम् जानन् विनाशम् वृष्णीनाम् न ऐच्छत् वारयितुम् हरिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिम् कृताञ्जलि pos=a,g=m,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
विनाशम् विनाश pos=n,g=m,c=2,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
वारयितुम् वारय् pos=vi
हरिः हरि pos=n,g=m,c=1,n=s