Original

निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् ।जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥ १० ॥

Segmented

निविष्टान् तान् निशाम्य अथ समुद्र-अन्ते स योग-विद् जगाम आमन्त्र्य तान् वीरान् उद्धवो अर्थ-विशारदः

Analysis

Word Lemma Parse
निविष्टान् निविश् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
निशाम्य निशामय् pos=vi
अथ अथ pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आमन्त्र्य आमन्त्रय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
उद्धवो उद्धव pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s