Original

वैशंपायन उवाच ।काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥ १ ॥

Segmented

वैशंपायन उवाच काली स्त्री पाण्डुरैः दन्तैः प्रविश्य हसती निशि स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकाम् परिधावति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काली काल pos=a,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
प्रविश्य प्रविश् pos=vi
हसती हस् pos=va,g=f,c=1,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
स्वप्नेषु स्वप्न pos=n,g=m,c=7,n=p
मुष्णन्ती मुष् pos=va,g=f,c=1,n=s,f=part
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
परिधावति परिधाव् pos=v,p=3,n=s,l=lat