Original

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ।उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥ ९ ॥

Segmented

येन यूयम् सु दुर्वृत्ताः नृशंसा जात-मन्यवः उच्छेत्तारः कुलम् कृत्स्नम् ऋते राम-जनार्दनौ

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
सु सु pos=i
दुर्वृत्ताः दुर्वृत्त pos=a,g=m,c=1,n=p
नृशंसा नृशंस pos=a,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p
उच्छेत्तारः उच्छिद् pos=v,p=3,n=p,l=lrt
कुलम् कुल pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
ऋते ऋते pos=i
राम राम pos=n,comp=y
जनार्दनौ जनार्दन pos=n,g=m,c=2,n=d