Original

इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः ।प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥ ७ ॥

Segmented

इति उक्ताः ते तदा राजन् विप्रलम्भ-प्रधर्षिताः प्रत्यब्रुवन् तान् मुनयः यत् तत् शृणु नराधिप

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विप्रलम्भ विप्रलम्भ pos=n,comp=y
प्रधर्षिताः प्रधर्षय् pos=va,g=m,c=1,n=p,f=part
प्रत्यब्रुवन् प्रतिब्रू pos=v,p=3,n=p,l=lun
तान् तद् pos=n,g=m,c=2,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s