Original

वैशंपायन उवाच ।विश्वामित्रं च कण्वं च नारदं च तपोधनम् ।सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् ॥ ४ ॥

Segmented

वैशंपायन उवाच विश्वामित्रम् च कण्वम् च नारदम् च तपोधनम् सारण-प्रमुखाः वीरा ददृशुः द्वारका-आगतान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
pos=i
कण्वम् कण्व pos=n,g=m,c=2,n=s
pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
pos=i
तपोधनम् तपोधन pos=a,g=m,c=2,n=s
सारण सारण pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
द्वारका द्वारका pos=n,comp=y
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part