Original

जनमेजय उवाच ।केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः ।भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥ ३ ॥

Segmented

जनमेजय उवाच केन अनुशप्ताः ते वीराः क्षयम् वृष्णि-अन्धकाः ययुः भोजाः च द्विज-वर्य त्वम् विस्तरेण वदस्व मे

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=m,c=3,n=s
अनुशप्ताः अनुशप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
भोजाः भोज pos=n,g=m,c=1,n=p
pos=i
द्विज द्विज pos=n,comp=y
वर्य वर्य pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s