Original

ततो राजभयात्सर्वे नियमं चक्रिरे तदा ।नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः ॥ २० ॥

Segmented

ततो राज-भयात् सर्वे नियमम् चक्रिरे तदा नराः शासनम् आज्ञाय तस्य राज्ञो महात्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज राजन् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
नियमम् नियम pos=n,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
नराः नर pos=n,g=m,c=1,n=p
शासनम् शासन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s