Original

वैशंपायन उवाच ।षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् ।अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥ २ ॥

Segmented

वैशंपायन उवाच षट्त्रिंशे ऽथ ततो वर्षे वृष्णीनाम् अनयो महान् अन्योन्यम् मुसलैः ते तु निजघ्नुः काल-चोदिताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
षट्त्रिंशे षट्त्रिंश pos=a,g=m,c=7,n=s
ऽथ अथ pos=i
ततो ततस् pos=i
वर्षे वर्ष pos=n,g=m,c=7,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
अनयो अनय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
मुसलैः मुसल pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part