Original

यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् ।जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥ १९ ॥

Segmented

यः च नो अ विदितम् कुर्यात् पेयम् कश्चिद् नरः क्वचित् जीवन् स शूलम् आरोहेत् स्वयम् कृत्वा स बान्धवः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
pos=i
विदितम् विद् pos=va,g=n,c=2,n=s,f=part
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
पेयम् पेय pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
आरोहेत् आरुह् pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
कृत्वा कृ pos=vi
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s