Original

प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् ।अघोषयंश्च नगरे वचनादाहुकस्य च ॥ १७ ॥

Segmented

प्राक्षिपन् सागरे तत् च पुरुषा राज-शासनात् अघोषयन् च नगरे वचनाद् आहुकस्य च

Analysis

Word Lemma Parse
प्राक्षिपन् प्रक्षिप् pos=v,p=3,n=p,l=lan
सागरे सागर pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
अघोषयन् घोषय् pos=v,p=3,n=p,l=lan
pos=i
नगरे नगर pos=n,g=n,c=7,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
आहुकस्य आहुक pos=n,g=m,c=6,n=s
pos=i