Original

प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन् ।विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ॥ १६ ॥

Segmented

प्रसूतम् शाप-जम् घोरम् तत् च राज्ञे न्यवेदयन् विषण्ण-रूपः तत् राजा सूक्ष्मम् चूर्णम् अकारयत्

Analysis

Word Lemma Parse
प्रसूतम् प्रसू pos=va,g=n,c=2,n=s,f=part
शाप शाप pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
राज्ञे राजन् pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
विषण्ण विषद् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
चूर्णम् चूर्ण pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan