Original

श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै ।वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ॥ १५ ॥

Segmented

श्वोभूते ऽथ ततः साम्बो मुसलम् तद् असूत वै वृष्णि-अन्धक-विनाशाय किंकर-प्रतिमम् महत्

Analysis

Word Lemma Parse
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
ऽथ अथ pos=i
ततः ततस् pos=i
साम्बो साम्ब pos=n,g=m,c=1,n=s
मुसलम् मुसल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
असूत सू pos=v,p=3,n=s,l=lan
वै वै pos=i
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
किंकर किंकर pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s