Original

एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् ।कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥ १४ ॥

Segmented

एवम् उक्त्वा हृषीकेशः प्रविवेश पुनः गृहान् कृतान्तम् अन्यथा न ऐच्छत् कर्तुम् स जगतः प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
कृतान्तम् कृतान्त pos=n,g=m,c=2,n=s
अन्यथा अन्यथा pos=i
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
कर्तुम् कृ pos=vi
तद् pos=n,g=m,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s