Original

अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः ।अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥ १३ ॥

Segmented

अथ अब्रवीत् तदा वृष्णि श्रुत्वा एवम् मधुसूदनः अन्त-ज्ञः मतिमान् तस्य भवितव्यम् तथा इति तान्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वृष्णि वृष्णि pos=n,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
एवम् एवम् pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
अन्त अन्त pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p