Original

इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः ।मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ॥ ११ ॥

Segmented

इति अब्रुवन्त ते राजन् प्रलब्धाः तैः दुरात्मभिः मुनयः क्रोध-रक्त-अक्षाः समीक्ष्य अथ परस्परम्

Analysis

Word Lemma Parse
इति इति pos=i
अब्रुवन्त ब्रू pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रलब्धाः प्रलभ् pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
समीक्ष्य समीक्ष् pos=vi
अथ अथ pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s