Original

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः ।जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥ १० ॥

Segmented

समुद्रम् यास्यति श्रीमान् त्यक्त्वा देहम् हलायुधः जरा कृष्णम् महात्मानम् शयानम् भुवि भेत्स्यति

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
हलायुधः हलायुध pos=n,g=m,c=1,n=s
जरा जरा pos=n,g=f,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
भेत्स्यति भिद् pos=v,p=3,n=s,l=lrt