Original

जनमेजय उवाच ।कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ।पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥ १ ॥

Segmented

जनमेजय उवाच कथम् विनष्टा भगवन्न् अन्धका वृष्णिभिः सह पश्यतो वासुदेवस्य भोजाः च एव महा-रथाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
विनष्टा विनश् pos=va,g=m,c=1,n=p,f=part
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अन्धका अन्धक pos=n,g=m,c=1,n=p
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
सह सह pos=i
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
भोजाः भोज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p