Original

परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् ।वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् ॥ ९ ॥

Segmented

परस्परम् समासाद्य ब्रह्मदण्ड-बलात्कृतान् वृष्णीन् विनष्टान् ते श्रुत्वा व्यथिताः पाण्डवाः अभवन्

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
ब्रह्मदण्ड ब्रह्मदण्ड pos=n,comp=y
बलात्कृतान् बलात्कृत pos=a,g=m,c=2,n=p
वृष्णीन् वृष्णि pos=n,g=m,c=2,n=p
विनष्टान् विनश् pos=va,g=m,c=2,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan