Original

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः ।समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत ॥ ८ ॥

Segmented

विमुक्तम् वासुदेवम् च श्रुत्वा रामम् च पाण्डवः समानीय अब्रवीत् भ्रातॄन् किम् करिष्याम इति उत

Analysis

Word Lemma Parse
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
श्रुत्वा श्रु pos=vi
रामम् राम pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
समानीय समानी pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
करिष्याम कृ pos=v,p=1,n=p,l=lrt
इति इति pos=i
उत उत pos=i