Original

कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः ।शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ॥ ७ ॥

Segmented

कस्यचित् तु अथ कालस्य कुरु-राजः युधिष्ठिरः शुश्राव वृष्णि-चक्रस्य मौसले कदनम् कृतम्

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
वृष्णि वृष्णि pos=n,comp=y
चक्रस्य चक्र pos=n,g=n,c=6,n=s
मौसले मौसल pos=a,g=m,c=7,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part