Original

एते चान्ये च बहव उत्पाता भयशंसिनः ।दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः ॥ ६ ॥

Segmented

एते च अन्ये च बहव उत्पाता भय-शंसिन् दृश्यन्ते ऽहः अहो राजन् हृदय-उद्वेग-कारकाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहव बहु pos=a,g=m,c=1,n=p
उत्पाता उत्पात pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
शंसिन् शंसिन् pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
ऽहः अहर् pos=n,g=n,c=2,n=s
अहो अहर् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हृदय हृदय pos=n,comp=y
उद्वेग उद्वेग pos=n,comp=y
कारकाः कारक pos=a,g=m,c=1,n=p