Original

परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः ।त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ॥ ५ ॥

Segmented

परिवेषाः च दृश्यन्ते दारुणाः चन्द्र-सूर्ययोः त्रि-वर्णाः श्याम-रूक्ष-अन्ताः तथा भस्म-अरुण-प्रभाः

Analysis

Word Lemma Parse
परिवेषाः परिवेष pos=n,g=m,c=1,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
दारुणाः दारुण pos=a,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
सूर्ययोः सूर्य pos=n,g=m,c=6,n=d
त्रि त्रि pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
श्याम श्याम pos=a,comp=y
रूक्ष रूक्ष pos=a,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
तथा तथा pos=i
भस्म भस्मन् pos=n,comp=y
अरुण अरुण pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p