Original

आदित्यो रजसा राजन्समवच्छन्नमण्डलः ।विरश्मिरुदये नित्यं कबन्धैः समदृश्यत ॥ ४ ॥

Segmented

आदित्यो रजसा राजन् समवच्छद्-मण्डलः विरश्मिः उदये नित्यम् कबन्धैः समदृश्यत

Analysis

Word Lemma Parse
आदित्यो आदित्य pos=n,g=m,c=1,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समवच्छद् समवच्छद् pos=va,comp=y,f=part
मण्डलः मण्डल pos=n,g=m,c=1,n=s
विरश्मिः विरश्मि pos=a,g=m,c=1,n=s
उदये उदय pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
कबन्धैः कबन्ध pos=n,g=m,c=3,n=p
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan