Original

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः ।उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ॥ ३ ॥

Segmented

प्रत्यगूहुः महा-नद्यः दिशो नीहार-संवृ उल्काः च अङ्गार-वर्षिन् प्रपेतुः गगनाद् भुवि

Analysis

Word Lemma Parse
प्रत्यगूहुः प्रतिगुह् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
नीहार नीहार pos=n,comp=y
संवृ संवृ pos=va,g=f,c=1,n=p,f=part
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
अङ्गार अङ्गार pos=n,comp=y
वर्षिन् वर्षिन् pos=a,g=f,c=1,n=p
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
गगनाद् गगन pos=n,g=n,c=5,n=s
भुवि भू pos=n,g=f,c=7,n=s