Original

ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः ।अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥ २ ॥

Segmented

ववुः वाताः स निर्घाताः रूक्षाः शर्कर-वर्षिणः अपसव्यानि शकुना मण्डलानि प्रचक्रिरे

Analysis

Word Lemma Parse
ववुः वा pos=v,p=3,n=p,l=lit
वाताः वात pos=n,g=m,c=1,n=p
pos=i
निर्घाताः निर्घात pos=n,g=m,c=1,n=p
रूक्षाः रूक्ष pos=a,g=m,c=1,n=p
शर्कर शर्कर pos=n,comp=y
वर्षिणः वर्षिन् pos=a,g=m,c=1,n=p
अपसव्यानि अपसव्य pos=a,g=n,c=2,n=p
शकुना शकुन pos=n,g=m,c=1,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit