Original

मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः ।विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन् ॥ ११ ॥

Segmented

मौसलम् ते परिश्रुत्य दुःख-शोक-समन्विताः विषण्णा हत-संकल्पाः पाण्डवाः समुपाविशन्

Analysis

Word Lemma Parse
मौसलम् मौसल pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
परिश्रुत्य परिश्रु pos=vi
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
विषण्णा विषद् pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan