Original

निधनं वासुदेवस्य समुद्रस्येव शोषणम् ।वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥ १० ॥

Segmented

निधनम् वासुदेवस्य समुद्रस्य इव शोषणम् वीरा न श्रद्दधुः तस्य विनाशम् शार्ङ्गधन्वनः

Analysis

Word Lemma Parse
निधनम् निधन pos=n,g=n,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
शोषणम् शोषण pos=n,g=n,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
pos=i
श्रद्दधुः श्रद्धा pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
शार्ङ्गधन्वनः शार्ङ्गधन्वन् pos=n,g=m,c=6,n=s