Original

वैशंपायन उवाच ।षट्त्रिंशे त्वथ संप्राप्ते वर्षे कौरवनन्दनः ।ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच षट्त्रिंशे तु अथ सम्प्राप्ते वर्षे कौरव-नन्दनः ददर्श विपरीतानि निमित्तानि युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
षट्त्रिंशे षट्त्रिंश pos=a,g=m,c=7,n=s
तु तु pos=i
अथ अथ pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
वर्षे वर्ष pos=n,g=m,c=7,n=s
कौरव कौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
विपरीतानि विपरीत pos=a,g=n,c=2,n=p
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s