Original

तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन ।राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् ॥ ९ ॥

Segmented

तत् तु शक्यम् यथा तात रक्षितुम् पाण्डु-नन्दन राज्यम् धर्मम् च कौन्तेय विद्वान् असि निबोध तत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
यथा यथा pos=i
तात तात pos=n,g=m,c=8,n=s
रक्षितुम् रक्ष् pos=vi
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s