Original

ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे ।निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः ॥ ७ ॥

Segmented

ततो अब्रवीत् महा-राज कुन्ती-पुत्रम् उपह्वरे निषण्णम् पाणिना पृष्ठे संस्पृशन्न् अम्बिकासुतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उपह्वरे उपह्वर pos=n,g=n,c=7,n=s
निषण्णम् निषद् pos=va,g=m,c=2,n=s,f=part
पाणिना पाणि pos=n,g=m,c=3,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
संस्पृशन्न् संस्पृश् pos=va,g=m,c=1,n=s,f=part
अम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s