Original

कृताहारं कृताहाराः सर्वे ते विदुरादयः ।पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥ ६ ॥

Segmented

कृत-आहारम् कृत-आहाराः सर्वे ते विदुर-आदयः पाण्डवाः च कुरु-श्रेष्ठम् उपातिष्ठन्त तम् नृपम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आहारम् आहार pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
आहाराः आहार pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विदुर विदुर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
उपातिष्ठन्त उपस्था pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s