Original

गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी ।वधूभिरुपचारेण पूजिताभुङ्क्त भारत ॥ ५ ॥

Segmented

गान्धारी च एव धर्म-ज्ञा कुन्त्या सह मनस्विनी वधूभिः उपचारेण पूजिता अभुङ्क्त भारत

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
सह सह pos=i
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
वधूभिः वधू pos=n,g=f,c=3,n=p
उपचारेण उपचार pos=n,g=m,c=3,n=s
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part
अभुङ्क्त भुज् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s