Original

स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः ।तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ॥ ४ ॥

Segmented

स प्रविश्य गृहम् राजा कृत-पूर्वाह्णिक-क्रियः तर्पयित्वा द्विजश्रेष्ठान् आहारम् अकरोत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
गृहम् गृह pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वाह्णिक पूर्वाह्णिक pos=a,comp=y
क्रियः क्रिया pos=n,g=m,c=1,n=s
तर्पयित्वा तर्पय् pos=vi
द्विजश्रेष्ठान् द्विजश्रेष्ठ pos=n,g=m,c=2,n=p
आहारम् आहार pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i