Original

तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः ।स चापि परमेष्वासः कृपः शारद्वतस्तथा ॥ ३ ॥

Segmented

तम् अन्वगच्छद् विदुरो विद्वान् सूतः च संजयः स च अपि परम-इष्वासः कृपः शारद्वतः तथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वगच्छद् अनुगम् pos=v,p=3,n=s,l=lan
विदुरो विदुर pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
pos=i
संजयः संजय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
परम परम pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तथा तथा pos=i