Original

पौरजानपदानां च शौचाशौचं युधिष्ठिर ।यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम ॥ २६ ॥

Segmented

पौर-जानपदानाम् च शौच-आशौचम् युधिष्ठिर यथा स्याद् विदितम् राजन् तथा कार्यम् अरिंदम

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदानाम् जानपद pos=n,g=m,c=6,n=p
pos=i
शौच शौच pos=n,comp=y
आशौचम् आशौच pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यथा यथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अरिंदम अरिंदम pos=a,g=m,c=8,n=s