Original

दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले ।अभेदे च गुणान्राजन्पुनः पुनररिंदम ॥ २५ ॥

Segmented

दोषान् च मन्त्र-भेदेषु ब्रूयाः त्वम् मन्त्रि-मण्डले अभेदे च गुणान् राजन् पुनः पुनः अरिंदम

Analysis

Word Lemma Parse
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
मन्त्र मन्त्र pos=n,comp=y
भेदेषु भेद pos=n,g=m,c=7,n=p
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
अभेदे अभेद pos=n,g=m,c=7,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s