Original

मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् ।न ते शक्याः समाधातुं कथंचिदिति मे मतिः ॥ २४ ॥

Segmented

मन्त्र-भेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् न ते शक्याः समाधातुम् कथंचिद् इति मे मतिः

Analysis

Word Lemma Parse
मन्त्र मन्त्र pos=n,comp=y
भेदे भेद pos=n,g=m,c=7,n=s
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पृथिवीक्षिताम् पृथिवीक्षित् pos=n,g=m,c=6,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
शक्याः शक्य pos=a,g=m,c=1,n=p
समाधातुम् समाधा pos=vi
कथंचिद् कथंचिद् pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s